Paradigm Details:

Language: (san) Sanskrit.

Family:

System Type: F

Source: Egenes (2006).

Comment:

Pronoun Paradigm:

  A S O Poss.
1st (excl) Person Singular aham aham mā , mām mama , me
1st (excl) Person Dual āvām āvām āvām , nau āvayoḥ , nau
1st (excl) Person Plural vayam vayam asmān asmākam , naḥ
1st (incl) Person Dual āvām āvām āvām , nau āvayoḥ , nau
1st (incl) Person Plural vayam vayam asmān , naḥ asmākam , naḥ
2nd Person Singular tvam tvam tvā , tvām tava , te
2nd Person Dual yuvām yuvām vām , yuvām vām , yuvayoḥ
2nd Person Plural yūyam yūyam vaḥ , yuṣmān vaḥ , yuṣmākam
3rd Person Singular Gender 1 saḥ saḥ tam tasya
3rd Person Singular Gender 2 tat tat tat tasya
3rd Person Dual tau , te tau , te tau , te tayoḥ
3rd Person Plural tāni , te tāni , te tān , tāni teṣām